Declension table of ?bṛhadanīka

Deva

NeuterSingularDualPlural
Nominativebṛhadanīkam bṛhadanīke bṛhadanīkāni
Vocativebṛhadanīka bṛhadanīke bṛhadanīkāni
Accusativebṛhadanīkam bṛhadanīke bṛhadanīkāni
Instrumentalbṛhadanīkena bṛhadanīkābhyām bṛhadanīkaiḥ
Dativebṛhadanīkāya bṛhadanīkābhyām bṛhadanīkebhyaḥ
Ablativebṛhadanīkāt bṛhadanīkābhyām bṛhadanīkebhyaḥ
Genitivebṛhadanīkasya bṛhadanīkayoḥ bṛhadanīkānām
Locativebṛhadanīke bṛhadanīkayoḥ bṛhadanīkeṣu

Compound bṛhadanīka -

Adverb -bṛhadanīkam -bṛhadanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria