Declension table of ?bṛhadātreya

Deva

MasculineSingularDualPlural
Nominativebṛhadātreyaḥ bṛhadātreyau bṛhadātreyāḥ
Vocativebṛhadātreya bṛhadātreyau bṛhadātreyāḥ
Accusativebṛhadātreyam bṛhadātreyau bṛhadātreyān
Instrumentalbṛhadātreyeṇa bṛhadātreyābhyām bṛhadātreyaiḥ bṛhadātreyebhiḥ
Dativebṛhadātreyāya bṛhadātreyābhyām bṛhadātreyebhyaḥ
Ablativebṛhadātreyāt bṛhadātreyābhyām bṛhadātreyebhyaḥ
Genitivebṛhadātreyasya bṛhadātreyayoḥ bṛhadātreyāṇām
Locativebṛhadātreye bṛhadātreyayoḥ bṛhadātreyeṣu

Compound bṛhadātreya -

Adverb -bṛhadātreyam -bṛhadātreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria