Declension table of ?bṛhadāraṇyakabhāṣyavārttika

Deva

NeuterSingularDualPlural
Nominativebṛhadāraṇyakabhāṣyavārttikam bṛhadāraṇyakabhāṣyavārttike bṛhadāraṇyakabhāṣyavārttikāni
Vocativebṛhadāraṇyakabhāṣyavārttika bṛhadāraṇyakabhāṣyavārttike bṛhadāraṇyakabhāṣyavārttikāni
Accusativebṛhadāraṇyakabhāṣyavārttikam bṛhadāraṇyakabhāṣyavārttike bṛhadāraṇyakabhāṣyavārttikāni
Instrumentalbṛhadāraṇyakabhāṣyavārttikena bṛhadāraṇyakabhāṣyavārttikābhyām bṛhadāraṇyakabhāṣyavārttikaiḥ
Dativebṛhadāraṇyakabhāṣyavārttikāya bṛhadāraṇyakabhāṣyavārttikābhyām bṛhadāraṇyakabhāṣyavārttikebhyaḥ
Ablativebṛhadāraṇyakabhāṣyavārttikāt bṛhadāraṇyakabhāṣyavārttikābhyām bṛhadāraṇyakabhāṣyavārttikebhyaḥ
Genitivebṛhadāraṇyakabhāṣyavārttikasya bṛhadāraṇyakabhāṣyavārttikayoḥ bṛhadāraṇyakabhāṣyavārttikānām
Locativebṛhadāraṇyakabhāṣyavārttike bṛhadāraṇyakabhāṣyavārttikayoḥ bṛhadāraṇyakabhāṣyavārttikeṣu

Compound bṛhadāraṇyakabhāṣyavārttika -

Adverb -bṛhadāraṇyakabhāṣyavārttikam -bṛhadāraṇyakabhāṣyavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria