Declension table of ?bṛhaccintāmaṇiṭīkā

Deva

FeminineSingularDualPlural
Nominativebṛhaccintāmaṇiṭīkā bṛhaccintāmaṇiṭīke bṛhaccintāmaṇiṭīkāḥ
Vocativebṛhaccintāmaṇiṭīke bṛhaccintāmaṇiṭīke bṛhaccintāmaṇiṭīkāḥ
Accusativebṛhaccintāmaṇiṭīkām bṛhaccintāmaṇiṭīke bṛhaccintāmaṇiṭīkāḥ
Instrumentalbṛhaccintāmaṇiṭīkayā bṛhaccintāmaṇiṭīkābhyām bṛhaccintāmaṇiṭīkābhiḥ
Dativebṛhaccintāmaṇiṭīkāyai bṛhaccintāmaṇiṭīkābhyām bṛhaccintāmaṇiṭīkābhyaḥ
Ablativebṛhaccintāmaṇiṭīkāyāḥ bṛhaccintāmaṇiṭīkābhyām bṛhaccintāmaṇiṭīkābhyaḥ
Genitivebṛhaccintāmaṇiṭīkāyāḥ bṛhaccintāmaṇiṭīkayoḥ bṛhaccintāmaṇiṭīkānām
Locativebṛhaccintāmaṇiṭīkāyām bṛhaccintāmaṇiṭīkayoḥ bṛhaccintāmaṇiṭīkāsu

Adverb -bṛhaccintāmaṇiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria