Declension table of ?bṛhaccharīra

Deva

NeuterSingularDualPlural
Nominativebṛhaccharīram bṛhaccharīre bṛhaccharīrāṇi
Vocativebṛhaccharīra bṛhaccharīre bṛhaccharīrāṇi
Accusativebṛhaccharīram bṛhaccharīre bṛhaccharīrāṇi
Instrumentalbṛhaccharīreṇa bṛhaccharīrābhyām bṛhaccharīraiḥ
Dativebṛhaccharīrāya bṛhaccharīrābhyām bṛhaccharīrebhyaḥ
Ablativebṛhaccharīrāt bṛhaccharīrābhyām bṛhaccharīrebhyaḥ
Genitivebṛhaccharīrasya bṛhaccharīrayoḥ bṛhaccharīrāṇām
Locativebṛhaccharīre bṛhaccharīrayoḥ bṛhaccharīreṣu

Compound bṛhaccharīra -

Adverb -bṛhaccharīram -bṛhaccharīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria