Declension table of ?bṛhacchada

Deva

MasculineSingularDualPlural
Nominativebṛhacchadaḥ bṛhacchadau bṛhacchadāḥ
Vocativebṛhacchada bṛhacchadau bṛhacchadāḥ
Accusativebṛhacchadam bṛhacchadau bṛhacchadān
Instrumentalbṛhacchadena bṛhacchadābhyām bṛhacchadaiḥ bṛhacchadebhiḥ
Dativebṛhacchadāya bṛhacchadābhyām bṛhacchadebhyaḥ
Ablativebṛhacchadāt bṛhacchadābhyām bṛhacchadebhyaḥ
Genitivebṛhacchadasya bṛhacchadayoḥ bṛhacchadānām
Locativebṛhacchade bṛhacchadayoḥ bṛhacchadeṣu

Compound bṛhacchada -

Adverb -bṛhacchadam -bṛhacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria