Declension table of ?bṛhacchāntistava

Deva

MasculineSingularDualPlural
Nominativebṛhacchāntistavaḥ bṛhacchāntistavau bṛhacchāntistavāḥ
Vocativebṛhacchāntistava bṛhacchāntistavau bṛhacchāntistavāḥ
Accusativebṛhacchāntistavam bṛhacchāntistavau bṛhacchāntistavān
Instrumentalbṛhacchāntistavena bṛhacchāntistavābhyām bṛhacchāntistavaiḥ bṛhacchāntistavebhiḥ
Dativebṛhacchāntistavāya bṛhacchāntistavābhyām bṛhacchāntistavebhyaḥ
Ablativebṛhacchāntistavāt bṛhacchāntistavābhyām bṛhacchāntistavebhyaḥ
Genitivebṛhacchāntistavasya bṛhacchāntistavayoḥ bṛhacchāntistavānām
Locativebṛhacchāntistave bṛhacchāntistavayoḥ bṛhacchāntistaveṣu

Compound bṛhacchāntistava -

Adverb -bṛhacchāntistavam -bṛhacchāntistavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria