Declension table of ?bṛhaccañcu

Deva

FeminineSingularDualPlural
Nominativebṛhaccañcuḥ bṛhaccañcū bṛhaccañcavaḥ
Vocativebṛhaccañco bṛhaccañcū bṛhaccañcavaḥ
Accusativebṛhaccañcum bṛhaccañcū bṛhaccañcūḥ
Instrumentalbṛhaccañcvā bṛhaccañcubhyām bṛhaccañcubhiḥ
Dativebṛhaccañcvai bṛhaccañcave bṛhaccañcubhyām bṛhaccañcubhyaḥ
Ablativebṛhaccañcvāḥ bṛhaccañcoḥ bṛhaccañcubhyām bṛhaccañcubhyaḥ
Genitivebṛhaccañcvāḥ bṛhaccañcoḥ bṛhaccañcvoḥ bṛhaccañcūnām
Locativebṛhaccañcvām bṛhaccañcau bṛhaccañcvoḥ bṛhaccañcuṣu

Compound bṛhaccañcu -

Adverb -bṛhaccañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria