Declension table of ?añjivā

Deva

FeminineSingularDualPlural
Nominativeañjivā añjive añjivāḥ
Vocativeañjive añjive añjivāḥ
Accusativeañjivām añjive añjivāḥ
Instrumentalañjivayā añjivābhyām añjivābhiḥ
Dativeañjivāyai añjivābhyām añjivābhyaḥ
Ablativeañjivāyāḥ añjivābhyām añjivābhyaḥ
Genitiveañjivāyāḥ añjivayoḥ añjivānām
Locativeañjivāyām añjivayoḥ añjivāsu

Adverb -añjivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria