Declension table of ?añjiṣṭhu

Deva

MasculineSingularDualPlural
Nominativeañjiṣṭhuḥ añjiṣṭhū añjiṣṭhavaḥ
Vocativeañjiṣṭho añjiṣṭhū añjiṣṭhavaḥ
Accusativeañjiṣṭhum añjiṣṭhū añjiṣṭhūn
Instrumentalañjiṣṭhunā añjiṣṭhubhyām añjiṣṭhubhiḥ
Dativeañjiṣṭhave añjiṣṭhubhyām añjiṣṭhubhyaḥ
Ablativeañjiṣṭhoḥ añjiṣṭhubhyām añjiṣṭhubhyaḥ
Genitiveañjiṣṭhoḥ añjiṣṭhvoḥ añjiṣṭhūnām
Locativeañjiṣṭhau añjiṣṭhvoḥ añjiṣṭhuṣu

Compound añjiṣṭhu -

Adverb -añjiṣṭhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria