Declension table of ?añjasāyana

Deva

NeuterSingularDualPlural
Nominativeañjasāyanam añjasāyane añjasāyanāni
Vocativeañjasāyana añjasāyane añjasāyanāni
Accusativeañjasāyanam añjasāyane añjasāyanāni
Instrumentalañjasāyanena añjasāyanābhyām añjasāyanaiḥ
Dativeañjasāyanāya añjasāyanābhyām añjasāyanebhyaḥ
Ablativeañjasāyanāt añjasāyanābhyām añjasāyanebhyaḥ
Genitiveañjasāyanasya añjasāyanayoḥ añjasāyanānām
Locativeañjasāyane añjasāyanayoḥ añjasāyaneṣu

Compound añjasāyana -

Adverb -añjasāyanam -añjasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria