Declension table of ?añcitapattrākṣā

Deva

FeminineSingularDualPlural
Nominativeañcitapattrākṣā añcitapattrākṣe añcitapattrākṣāḥ
Vocativeañcitapattrākṣe añcitapattrākṣe añcitapattrākṣāḥ
Accusativeañcitapattrākṣām añcitapattrākṣe añcitapattrākṣāḥ
Instrumentalañcitapattrākṣayā añcitapattrākṣābhyām añcitapattrākṣābhiḥ
Dativeañcitapattrākṣāyai añcitapattrākṣābhyām añcitapattrākṣābhyaḥ
Ablativeañcitapattrākṣāyāḥ añcitapattrākṣābhyām añcitapattrākṣābhyaḥ
Genitiveañcitapattrākṣāyāḥ añcitapattrākṣayoḥ añcitapattrākṣāṇām
Locativeañcitapattrākṣāyām añcitapattrākṣayoḥ añcitapattrākṣāsu

Adverb -añcitapattrākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria