Declension table of ?ayuktakṛtā

Deva

FeminineSingularDualPlural
Nominativeayuktakṛtā ayuktakṛte ayuktakṛtāḥ
Vocativeayuktakṛte ayuktakṛte ayuktakṛtāḥ
Accusativeayuktakṛtām ayuktakṛte ayuktakṛtāḥ
Instrumentalayuktakṛtayā ayuktakṛtābhyām ayuktakṛtābhiḥ
Dativeayuktakṛtāyai ayuktakṛtābhyām ayuktakṛtābhyaḥ
Ablativeayuktakṛtāyāḥ ayuktakṛtābhyām ayuktakṛtābhyaḥ
Genitiveayuktakṛtāyāḥ ayuktakṛtayoḥ ayuktakṛtānām
Locativeayuktakṛtāyām ayuktakṛtayoḥ ayuktakṛtāsu

Adverb -ayuktakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria