Declension table of ?ayujākṣara

Deva

MasculineSingularDualPlural
Nominativeayujākṣaraḥ ayujākṣarau ayujākṣarāḥ
Vocativeayujākṣara ayujākṣarau ayujākṣarāḥ
Accusativeayujākṣaram ayujākṣarau ayujākṣarān
Instrumentalayujākṣareṇa ayujākṣarābhyām ayujākṣaraiḥ ayujākṣarebhiḥ
Dativeayujākṣarāya ayujākṣarābhyām ayujākṣarebhyaḥ
Ablativeayujākṣarāt ayujākṣarābhyām ayujākṣarebhyaḥ
Genitiveayujākṣarasya ayujākṣarayoḥ ayujākṣarāṇām
Locativeayujākṣare ayujākṣarayoḥ ayujākṣareṣu

Compound ayujākṣara -

Adverb -ayujākṣaram -ayujākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria