Declension table of ?ayuṅga

Deva

NeuterSingularDualPlural
Nominativeayuṅgam ayuṅge ayuṅgāni
Vocativeayuṅga ayuṅge ayuṅgāni
Accusativeayuṅgam ayuṅge ayuṅgāni
Instrumentalayuṅgena ayuṅgābhyām ayuṅgaiḥ
Dativeayuṅgāya ayuṅgābhyām ayuṅgebhyaḥ
Ablativeayuṅgāt ayuṅgābhyām ayuṅgebhyaḥ
Genitiveayuṅgasya ayuṅgayoḥ ayuṅgānām
Locativeayuṅge ayuṅgayoḥ ayuṅgeṣu

Compound ayuṅga -

Adverb -ayuṅgam -ayuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria