Declension table of ?ayudhya

Deva

NeuterSingularDualPlural
Nominativeayudhyam ayudhye ayudhyāni
Vocativeayudhya ayudhye ayudhyāni
Accusativeayudhyam ayudhye ayudhyāni
Instrumentalayudhyena ayudhyābhyām ayudhyaiḥ
Dativeayudhyāya ayudhyābhyām ayudhyebhyaḥ
Ablativeayudhyāt ayudhyābhyām ayudhyebhyaḥ
Genitiveayudhyasya ayudhyayoḥ ayudhyānām
Locativeayudhye ayudhyayoḥ ayudhyeṣu

Compound ayudhya -

Adverb -ayudhyam -ayudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria