Declension table of ?ayatnavat

Deva

MasculineSingularDualPlural
Nominativeayatnavān ayatnavantau ayatnavantaḥ
Vocativeayatnavan ayatnavantau ayatnavantaḥ
Accusativeayatnavantam ayatnavantau ayatnavataḥ
Instrumentalayatnavatā ayatnavadbhyām ayatnavadbhiḥ
Dativeayatnavate ayatnavadbhyām ayatnavadbhyaḥ
Ablativeayatnavataḥ ayatnavadbhyām ayatnavadbhyaḥ
Genitiveayatnavataḥ ayatnavatoḥ ayatnavatām
Locativeayatnavati ayatnavatoḥ ayatnavatsu

Compound ayatnavat -

Adverb -ayatnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria