Declension table of ?ayathocita

Deva

NeuterSingularDualPlural
Nominativeayathocitam ayathocite ayathocitāni
Vocativeayathocita ayathocite ayathocitāni
Accusativeayathocitam ayathocite ayathocitāni
Instrumentalayathocitena ayathocitābhyām ayathocitaiḥ
Dativeayathocitāya ayathocitābhyām ayathocitebhyaḥ
Ablativeayathocitāt ayathocitābhyām ayathocitebhyaḥ
Genitiveayathocitasya ayathocitayoḥ ayathocitānām
Locativeayathocite ayathocitayoḥ ayathociteṣu

Compound ayathocita -

Adverb -ayathocitam -ayathocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria