Declension table of ?ayatheṣṭa

Deva

NeuterSingularDualPlural
Nominativeayatheṣṭam ayatheṣṭe ayatheṣṭāni
Vocativeayatheṣṭa ayatheṣṭe ayatheṣṭāni
Accusativeayatheṣṭam ayatheṣṭe ayatheṣṭāni
Instrumentalayatheṣṭena ayatheṣṭābhyām ayatheṣṭaiḥ
Dativeayatheṣṭāya ayatheṣṭābhyām ayatheṣṭebhyaḥ
Ablativeayatheṣṭāt ayatheṣṭābhyām ayatheṣṭebhyaḥ
Genitiveayatheṣṭasya ayatheṣṭayoḥ ayatheṣṭānām
Locativeayatheṣṭe ayatheṣṭayoḥ ayatheṣṭeṣu

Compound ayatheṣṭa -

Adverb -ayatheṣṭam -ayatheṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria