Declension table of ?ayathāśāstrakāriṇī

Deva

FeminineSingularDualPlural
Nominativeayathāśāstrakāriṇī ayathāśāstrakāriṇyau ayathāśāstrakāriṇyaḥ
Vocativeayathāśāstrakāriṇi ayathāśāstrakāriṇyau ayathāśāstrakāriṇyaḥ
Accusativeayathāśāstrakāriṇīm ayathāśāstrakāriṇyau ayathāśāstrakāriṇīḥ
Instrumentalayathāśāstrakāriṇyā ayathāśāstrakāriṇībhyām ayathāśāstrakāriṇībhiḥ
Dativeayathāśāstrakāriṇyai ayathāśāstrakāriṇībhyām ayathāśāstrakāriṇībhyaḥ
Ablativeayathāśāstrakāriṇyāḥ ayathāśāstrakāriṇībhyām ayathāśāstrakāriṇībhyaḥ
Genitiveayathāśāstrakāriṇyāḥ ayathāśāstrakāriṇyoḥ ayathāśāstrakāriṇīnām
Locativeayathāśāstrakāriṇyām ayathāśāstrakāriṇyoḥ ayathāśāstrakāriṇīṣu

Compound ayathāśāstrakāriṇi - ayathāśāstrakāriṇī -

Adverb -ayathāśāstrakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria