Declension table of ?ayathāvṛttā

Deva

FeminineSingularDualPlural
Nominativeayathāvṛttā ayathāvṛtte ayathāvṛttāḥ
Vocativeayathāvṛtte ayathāvṛtte ayathāvṛttāḥ
Accusativeayathāvṛttām ayathāvṛtte ayathāvṛttāḥ
Instrumentalayathāvṛttayā ayathāvṛttābhyām ayathāvṛttābhiḥ
Dativeayathāvṛttāyai ayathāvṛttābhyām ayathāvṛttābhyaḥ
Ablativeayathāvṛttāyāḥ ayathāvṛttābhyām ayathāvṛttābhyaḥ
Genitiveayathāvṛttāyāḥ ayathāvṛttayoḥ ayathāvṛttānām
Locativeayathāvṛttāyām ayathāvṛttayoḥ ayathāvṛttāsu

Adverb -ayathāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria