Declension table of ?ayathāvṛtta

Deva

MasculineSingularDualPlural
Nominativeayathāvṛttaḥ ayathāvṛttau ayathāvṛttāḥ
Vocativeayathāvṛtta ayathāvṛttau ayathāvṛttāḥ
Accusativeayathāvṛttam ayathāvṛttau ayathāvṛttān
Instrumentalayathāvṛttena ayathāvṛttābhyām ayathāvṛttaiḥ ayathāvṛttebhiḥ
Dativeayathāvṛttāya ayathāvṛttābhyām ayathāvṛttebhyaḥ
Ablativeayathāvṛttāt ayathāvṛttābhyām ayathāvṛttebhyaḥ
Genitiveayathāvṛttasya ayathāvṛttayoḥ ayathāvṛttānām
Locativeayathāvṛtte ayathāvṛttayoḥ ayathāvṛtteṣu

Compound ayathāvṛtta -

Adverb -ayathāvṛttam -ayathāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria