Declension table of ?ayathāsthitā

Deva

FeminineSingularDualPlural
Nominativeayathāsthitā ayathāsthite ayathāsthitāḥ
Vocativeayathāsthite ayathāsthite ayathāsthitāḥ
Accusativeayathāsthitām ayathāsthite ayathāsthitāḥ
Instrumentalayathāsthitayā ayathāsthitābhyām ayathāsthitābhiḥ
Dativeayathāsthitāyai ayathāsthitābhyām ayathāsthitābhyaḥ
Ablativeayathāsthitāyāḥ ayathāsthitābhyām ayathāsthitābhyaḥ
Genitiveayathāsthitāyāḥ ayathāsthitayoḥ ayathāsthitānām
Locativeayathāsthitāyām ayathāsthitayoḥ ayathāsthitāsu

Adverb -ayathāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria