Declension table of ?ayathākṛta

Deva

NeuterSingularDualPlural
Nominativeayathākṛtam ayathākṛte ayathākṛtāni
Vocativeayathākṛta ayathākṛte ayathākṛtāni
Accusativeayathākṛtam ayathākṛte ayathākṛtāni
Instrumentalayathākṛtena ayathākṛtābhyām ayathākṛtaiḥ
Dativeayathākṛtāya ayathākṛtābhyām ayathākṛtebhyaḥ
Ablativeayathākṛtāt ayathākṛtābhyām ayathākṛtebhyaḥ
Genitiveayathākṛtasya ayathākṛtayoḥ ayathākṛtānām
Locativeayathākṛte ayathākṛtayoḥ ayathākṛteṣu

Compound ayathākṛta -

Adverb -ayathākṛtam -ayathākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria