Declension table of ?ayathābhipreta

Deva

MasculineSingularDualPlural
Nominativeayathābhipretaḥ ayathābhipretau ayathābhipretāḥ
Vocativeayathābhipreta ayathābhipretau ayathābhipretāḥ
Accusativeayathābhipretam ayathābhipretau ayathābhipretān
Instrumentalayathābhipretena ayathābhipretābhyām ayathābhipretaiḥ ayathābhipretebhiḥ
Dativeayathābhipretāya ayathābhipretābhyām ayathābhipretebhyaḥ
Ablativeayathābhipretāt ayathābhipretābhyām ayathābhipretebhyaḥ
Genitiveayathābhipretasya ayathābhipretayoḥ ayathābhipretānām
Locativeayathābhiprete ayathābhipretayoḥ ayathābhipreteṣu

Compound ayathābhipreta -

Adverb -ayathābhipretam -ayathābhipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria