Declension table of ?ayakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeayakṣyamāṇam ayakṣyamāṇe ayakṣyamāṇāni
Vocativeayakṣyamāṇa ayakṣyamāṇe ayakṣyamāṇāni
Accusativeayakṣyamāṇam ayakṣyamāṇe ayakṣyamāṇāni
Instrumentalayakṣyamāṇena ayakṣyamāṇābhyām ayakṣyamāṇaiḥ
Dativeayakṣyamāṇāya ayakṣyamāṇābhyām ayakṣyamāṇebhyaḥ
Ablativeayakṣyamāṇāt ayakṣyamāṇābhyām ayakṣyamāṇebhyaḥ
Genitiveayakṣyamāṇasya ayakṣyamāṇayoḥ ayakṣyamāṇānām
Locativeayakṣyamāṇe ayakṣyamāṇayoḥ ayakṣyamāṇeṣu

Compound ayakṣyamāṇa -

Adverb -ayakṣyamāṇam -ayakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria