Declension table of ?ayakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeayakṣyamāṇaḥ ayakṣyamāṇau ayakṣyamāṇāḥ
Vocativeayakṣyamāṇa ayakṣyamāṇau ayakṣyamāṇāḥ
Accusativeayakṣyamāṇam ayakṣyamāṇau ayakṣyamāṇān
Instrumentalayakṣyamāṇena ayakṣyamāṇābhyām ayakṣyamāṇaiḥ ayakṣyamāṇebhiḥ
Dativeayakṣyamāṇāya ayakṣyamāṇābhyām ayakṣyamāṇebhyaḥ
Ablativeayakṣyamāṇāt ayakṣyamāṇābhyām ayakṣyamāṇebhyaḥ
Genitiveayakṣyamāṇasya ayakṣyamāṇayoḥ ayakṣyamāṇānām
Locativeayakṣyamāṇe ayakṣyamāṇayoḥ ayakṣyamāṇeṣu

Compound ayakṣyamāṇa -

Adverb -ayakṣyamāṇam -ayakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria