Declension table of ?ayāthārthika

Deva

MasculineSingularDualPlural
Nominativeayāthārthikaḥ ayāthārthikau ayāthārthikāḥ
Vocativeayāthārthika ayāthārthikau ayāthārthikāḥ
Accusativeayāthārthikam ayāthārthikau ayāthārthikān
Instrumentalayāthārthikena ayāthārthikābhyām ayāthārthikaiḥ ayāthārthikebhiḥ
Dativeayāthārthikāya ayāthārthikābhyām ayāthārthikebhyaḥ
Ablativeayāthārthikāt ayāthārthikābhyām ayāthārthikebhyaḥ
Genitiveayāthārthikasya ayāthārthikayoḥ ayāthārthikānām
Locativeayāthārthike ayāthārthikayoḥ ayāthārthikeṣu

Compound ayāthārthika -

Adverb -ayāthārthikam -ayāthārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria