Declension table of ?ayātayāman

Deva

NeuterSingularDualPlural
Nominativeayātayāma ayātayāmnī ayātayāmāni
Vocativeayātayāman ayātayāma ayātayāmnī ayātayāmāni
Accusativeayātayāma ayātayāmnī ayātayāmāni
Instrumentalayātayāmnā ayātayāmabhyām ayātayāmabhiḥ
Dativeayātayāmne ayātayāmabhyām ayātayāmabhyaḥ
Ablativeayātayāmnaḥ ayātayāmabhyām ayātayāmabhyaḥ
Genitiveayātayāmnaḥ ayātayāmnoḥ ayātayāmnām
Locativeayātayāmni ayātayāmani ayātayāmnoḥ ayātayāmasu

Compound ayātayāma -

Adverb -ayātayāma -ayātayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria