Declension table of ?ayācitāhṛta

Deva

NeuterSingularDualPlural
Nominativeayācitāhṛtam ayācitāhṛte ayācitāhṛtāni
Vocativeayācitāhṛta ayācitāhṛte ayācitāhṛtāni
Accusativeayācitāhṛtam ayācitāhṛte ayācitāhṛtāni
Instrumentalayācitāhṛtena ayācitāhṛtābhyām ayācitāhṛtaiḥ
Dativeayācitāhṛtāya ayācitāhṛtābhyām ayācitāhṛtebhyaḥ
Ablativeayācitāhṛtāt ayācitāhṛtābhyām ayācitāhṛtebhyaḥ
Genitiveayācitāhṛtasya ayācitāhṛtayoḥ ayācitāhṛtānām
Locativeayācitāhṛte ayācitāhṛtayoḥ ayācitāhṛteṣu

Compound ayācitāhṛta -

Adverb -ayācitāhṛtam -ayācitāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria