Declension table of ?ayācaka

Deva

NeuterSingularDualPlural
Nominativeayācakam ayācake ayācakāni
Vocativeayācaka ayācake ayācakāni
Accusativeayācakam ayācake ayācakāni
Instrumentalayācakena ayācakābhyām ayācakaiḥ
Dativeayācakāya ayācakābhyām ayācakebhyaḥ
Ablativeayācakāt ayācakābhyām ayācakebhyaḥ
Genitiveayācakasya ayācakayoḥ ayācakānām
Locativeayācake ayācakayoḥ ayācakeṣu

Compound ayācaka -

Adverb -ayācakam -ayācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria