Declension table of ?ayācaka

Deva

MasculineSingularDualPlural
Nominativeayācakaḥ ayācakau ayācakāḥ
Vocativeayācaka ayācakau ayācakāḥ
Accusativeayācakam ayācakau ayācakān
Instrumentalayācakena ayācakābhyām ayācakaiḥ ayācakebhiḥ
Dativeayācakāya ayācakābhyām ayācakebhyaḥ
Ablativeayācakāt ayācakābhyām ayācakebhyaḥ
Genitiveayācakasya ayācakayoḥ ayācakānām
Locativeayācake ayācakayoḥ ayācakeṣu

Compound ayācaka -

Adverb -ayācakam -ayācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria