Declension table of ?ayaḥśīrṣan

Deva

MasculineSingularDualPlural
Nominativeayaḥśīrṣā ayaḥśīrṣāṇau ayaḥśīrṣāṇaḥ
Vocativeayaḥśīrṣan ayaḥśīrṣāṇau ayaḥśīrṣāṇaḥ
Accusativeayaḥśīrṣāṇam ayaḥśīrṣāṇau ayaḥśīrṣṇaḥ
Instrumentalayaḥśīrṣṇā ayaḥśīrṣabhyām ayaḥśīrṣabhiḥ
Dativeayaḥśīrṣṇe ayaḥśīrṣabhyām ayaḥśīrṣabhyaḥ
Ablativeayaḥśīrṣṇaḥ ayaḥśīrṣabhyām ayaḥśīrṣabhyaḥ
Genitiveayaḥśīrṣṇaḥ ayaḥśīrṣṇoḥ ayaḥśīrṣṇām
Locativeayaḥśīrṣṇi ayaḥśīrṣaṇi ayaḥśīrṣṇoḥ ayaḥśīrṣasu

Compound ayaḥśīrṣa -

Adverb -ayaḥśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria