Declension table of ?ayaḥśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeayaḥśīrṣaṇā ayaḥśīrṣaṇe ayaḥśīrṣaṇāḥ
Vocativeayaḥśīrṣaṇe ayaḥśīrṣaṇe ayaḥśīrṣaṇāḥ
Accusativeayaḥśīrṣaṇām ayaḥśīrṣaṇe ayaḥśīrṣaṇāḥ
Instrumentalayaḥśīrṣaṇayā ayaḥśīrṣaṇābhyām ayaḥśīrṣaṇābhiḥ
Dativeayaḥśīrṣaṇāyai ayaḥśīrṣaṇābhyām ayaḥśīrṣaṇābhyaḥ
Ablativeayaḥśīrṣaṇāyāḥ ayaḥśīrṣaṇābhyām ayaḥśīrṣaṇābhyaḥ
Genitiveayaḥśīrṣaṇāyāḥ ayaḥśīrṣaṇayoḥ ayaḥśīrṣaṇānām
Locativeayaḥśīrṣaṇāyām ayaḥśīrṣaṇayoḥ ayaḥśīrṣaṇāsu

Adverb -ayaḥśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria