Declension table of ?ayaḥkaṇapa

Deva

MasculineSingularDualPlural
Nominativeayaḥkaṇapaḥ ayaḥkaṇapau ayaḥkaṇapāḥ
Vocativeayaḥkaṇapa ayaḥkaṇapau ayaḥkaṇapāḥ
Accusativeayaḥkaṇapam ayaḥkaṇapau ayaḥkaṇapān
Instrumentalayaḥkaṇapena ayaḥkaṇapābhyām ayaḥkaṇapaiḥ ayaḥkaṇapebhiḥ
Dativeayaḥkaṇapāya ayaḥkaṇapābhyām ayaḥkaṇapebhyaḥ
Ablativeayaḥkaṇapāt ayaḥkaṇapābhyām ayaḥkaṇapebhyaḥ
Genitiveayaḥkaṇapasya ayaḥkaṇapayoḥ ayaḥkaṇapānām
Locativeayaḥkaṇape ayaḥkaṇapayoḥ ayaḥkaṇapeṣu

Compound ayaḥkaṇapa -

Adverb -ayaḥkaṇapam -ayaḥkaṇapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria