Declension table of ?avokṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeavokṣaṇīyā avokṣaṇīye avokṣaṇīyāḥ
Vocativeavokṣaṇīye avokṣaṇīye avokṣaṇīyāḥ
Accusativeavokṣaṇīyām avokṣaṇīye avokṣaṇīyāḥ
Instrumentalavokṣaṇīyayā avokṣaṇīyābhyām avokṣaṇīyābhiḥ
Dativeavokṣaṇīyāyai avokṣaṇīyābhyām avokṣaṇīyābhyaḥ
Ablativeavokṣaṇīyāyāḥ avokṣaṇīyābhyām avokṣaṇīyābhyaḥ
Genitiveavokṣaṇīyāyāḥ avokṣaṇīyayoḥ avokṣaṇīyānām
Locativeavokṣaṇīyāyām avokṣaṇīyayoḥ avokṣaṇīyāsu

Adverb -avokṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria