Declension table of ?aviśvavinnā

Deva

FeminineSingularDualPlural
Nominativeaviśvavinnā aviśvavinne aviśvavinnāḥ
Vocativeaviśvavinne aviśvavinne aviśvavinnāḥ
Accusativeaviśvavinnām aviśvavinne aviśvavinnāḥ
Instrumentalaviśvavinnayā aviśvavinnābhyām aviśvavinnābhiḥ
Dativeaviśvavinnāyai aviśvavinnābhyām aviśvavinnābhyaḥ
Ablativeaviśvavinnāyāḥ aviśvavinnābhyām aviśvavinnābhyaḥ
Genitiveaviśvavinnāyāḥ aviśvavinnayoḥ aviśvavinnānām
Locativeaviśvavinnāyām aviśvavinnayoḥ aviśvavinnāsu

Adverb -aviśvavinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria