Declension table of ?aviśvasat

Deva

NeuterSingularDualPlural
Nominativeaviśvasat aviśvasantī aviśvasatī aviśvasanti
Vocativeaviśvasat aviśvasantī aviśvasatī aviśvasanti
Accusativeaviśvasat aviśvasantī aviśvasatī aviśvasanti
Instrumentalaviśvasatā aviśvasadbhyām aviśvasadbhiḥ
Dativeaviśvasate aviśvasadbhyām aviśvasadbhyaḥ
Ablativeaviśvasataḥ aviśvasadbhyām aviśvasadbhyaḥ
Genitiveaviśvasataḥ aviśvasatoḥ aviśvasatām
Locativeaviśvasati aviśvasatoḥ aviśvasatsu

Adverb -aviśvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria