Declension table of ?aviśvasat

Deva

MasculineSingularDualPlural
Nominativeaviśvasan aviśvasantau aviśvasantaḥ
Vocativeaviśvasan aviśvasantau aviśvasantaḥ
Accusativeaviśvasantam aviśvasantau aviśvasataḥ
Instrumentalaviśvasatā aviśvasadbhyām aviśvasadbhiḥ
Dativeaviśvasate aviśvasadbhyām aviśvasadbhyaḥ
Ablativeaviśvasataḥ aviśvasadbhyām aviśvasadbhyaḥ
Genitiveaviśvasataḥ aviśvasatoḥ aviśvasatām
Locativeaviśvasati aviśvasatoḥ aviśvasatsu

Compound aviśvasat -

Adverb -aviśvasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria