Declension table of ?aviśvaminva

Deva

NeuterSingularDualPlural
Nominativeaviśvaminvam aviśvaminve aviśvaminvāni
Vocativeaviśvaminva aviśvaminve aviśvaminvāni
Accusativeaviśvaminvam aviśvaminve aviśvaminvāni
Instrumentalaviśvaminvena aviśvaminvābhyām aviśvaminvaiḥ
Dativeaviśvaminvāya aviśvaminvābhyām aviśvaminvebhyaḥ
Ablativeaviśvaminvāt aviśvaminvābhyām aviśvaminvebhyaḥ
Genitiveaviśvaminvasya aviśvaminvayoḥ aviśvaminvānām
Locativeaviśvaminve aviśvaminvayoḥ aviśvaminveṣu

Compound aviśvaminva -

Adverb -aviśvaminvam -aviśvaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria