Declension table of ?aviśrama

Deva

NeuterSingularDualPlural
Nominativeaviśramam aviśrame aviśramāṇi
Vocativeaviśrama aviśrame aviśramāṇi
Accusativeaviśramam aviśrame aviśramāṇi
Instrumentalaviśrameṇa aviśramābhyām aviśramaiḥ
Dativeaviśramāya aviśramābhyām aviśramebhyaḥ
Ablativeaviśramāt aviśramābhyām aviśramebhyaḥ
Genitiveaviśramasya aviśramayoḥ aviśramāṇām
Locativeaviśrame aviśramayoḥ aviśrameṣu

Compound aviśrama -

Adverb -aviśramam -aviśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria