Declension table of ?aviśrabdha

Deva

NeuterSingularDualPlural
Nominativeaviśrabdham aviśrabdhe aviśrabdhāni
Vocativeaviśrabdha aviśrabdhe aviśrabdhāni
Accusativeaviśrabdham aviśrabdhe aviśrabdhāni
Instrumentalaviśrabdhena aviśrabdhābhyām aviśrabdhaiḥ
Dativeaviśrabdhāya aviśrabdhābhyām aviśrabdhebhyaḥ
Ablativeaviśrabdhāt aviśrabdhābhyām aviśrabdhebhyaḥ
Genitiveaviśrabdhasya aviśrabdhayoḥ aviśrabdhānām
Locativeaviśrabdhe aviśrabdhayoḥ aviśrabdheṣu

Compound aviśrabdha -

Adverb -aviśrabdham -aviśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria