Declension table of ?aviśrāntā

Deva

FeminineSingularDualPlural
Nominativeaviśrāntā aviśrānte aviśrāntāḥ
Vocativeaviśrānte aviśrānte aviśrāntāḥ
Accusativeaviśrāntām aviśrānte aviśrāntāḥ
Instrumentalaviśrāntayā aviśrāntābhyām aviśrāntābhiḥ
Dativeaviśrāntāyai aviśrāntābhyām aviśrāntābhyaḥ
Ablativeaviśrāntāyāḥ aviśrāntābhyām aviśrāntābhyaḥ
Genitiveaviśrāntāyāḥ aviśrāntayoḥ aviśrāntānām
Locativeaviśrāntāyām aviśrāntayoḥ aviśrāntāsu

Adverb -aviśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria