Declension table of ?aviśeṣavat

Deva

MasculineSingularDualPlural
Nominativeaviśeṣavān aviśeṣavantau aviśeṣavantaḥ
Vocativeaviśeṣavan aviśeṣavantau aviśeṣavantaḥ
Accusativeaviśeṣavantam aviśeṣavantau aviśeṣavataḥ
Instrumentalaviśeṣavatā aviśeṣavadbhyām aviśeṣavadbhiḥ
Dativeaviśeṣavate aviśeṣavadbhyām aviśeṣavadbhyaḥ
Ablativeaviśeṣavataḥ aviśeṣavadbhyām aviśeṣavadbhyaḥ
Genitiveaviśeṣavataḥ aviśeṣavatoḥ aviśeṣavatām
Locativeaviśeṣavati aviśeṣavatoḥ aviśeṣavatsu

Compound aviśeṣavat -

Adverb -aviśeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria