Declension table of ?aviśeṣajñatā

Deva

FeminineSingularDualPlural
Nominativeaviśeṣajñatā aviśeṣajñate aviśeṣajñatāḥ
Vocativeaviśeṣajñate aviśeṣajñate aviśeṣajñatāḥ
Accusativeaviśeṣajñatām aviśeṣajñate aviśeṣajñatāḥ
Instrumentalaviśeṣajñatayā aviśeṣajñatābhyām aviśeṣajñatābhiḥ
Dativeaviśeṣajñatāyai aviśeṣajñatābhyām aviśeṣajñatābhyaḥ
Ablativeaviśeṣajñatāyāḥ aviśeṣajñatābhyām aviśeṣajñatābhyaḥ
Genitiveaviśeṣajñatāyāḥ aviśeṣajñatayoḥ aviśeṣajñatānām
Locativeaviśeṣajñatāyām aviśeṣajñatayoḥ aviśeṣajñatāsu

Adverb -aviśeṣajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria