Declension table of ?avivenatā

Deva

FeminineSingularDualPlural
Nominativeavivenatā avivenate avivenatāḥ
Vocativeavivenate avivenate avivenatāḥ
Accusativeavivenatām avivenate avivenatāḥ
Instrumentalavivenatayā avivenatābhyām avivenatābhiḥ
Dativeavivenatāyai avivenatābhyām avivenatābhyaḥ
Ablativeavivenatāyāḥ avivenatābhyām avivenatābhyaḥ
Genitiveavivenatāyāḥ avivenatayoḥ avivenatānām
Locativeavivenatāyām avivenatayoḥ avivenatāsu

Adverb -avivenatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria