Declension table of ?avivecanā

Deva

FeminineSingularDualPlural
Nominativeavivecanā avivecane avivecanāḥ
Vocativeavivecane avivecane avivecanāḥ
Accusativeavivecanām avivecane avivecanāḥ
Instrumentalavivecanayā avivecanābhyām avivecanābhiḥ
Dativeavivecanāyai avivecanābhyām avivecanābhyaḥ
Ablativeavivecanāyāḥ avivecanābhyām avivecanābhyaḥ
Genitiveavivecanāyāḥ avivecanayoḥ avivecanānām
Locativeavivecanāyām avivecanayoḥ avivecanāsu

Adverb -avivecanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria