Declension table of ?avivarta

Deva

MasculineSingularDualPlural
Nominativeavivartaḥ avivartau avivartāḥ
Vocativeavivarta avivartau avivartāḥ
Accusativeavivartam avivartau avivartān
Instrumentalavivartena avivartābhyām avivartaiḥ avivartebhiḥ
Dativeavivartāya avivartābhyām avivartebhyaḥ
Ablativeavivartāt avivartābhyām avivartebhyaḥ
Genitiveavivartasya avivartayoḥ avivartānām
Locativeavivarte avivartayoḥ avivarteṣu

Compound avivarta -

Adverb -avivartam -avivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria