Declension table of ?avivakṣat

Deva

NeuterSingularDualPlural
Nominativeavivakṣat avivakṣantī avivakṣatī avivakṣanti
Vocativeavivakṣat avivakṣantī avivakṣatī avivakṣanti
Accusativeavivakṣat avivakṣantī avivakṣatī avivakṣanti
Instrumentalavivakṣatā avivakṣadbhyām avivakṣadbhiḥ
Dativeavivakṣate avivakṣadbhyām avivakṣadbhyaḥ
Ablativeavivakṣataḥ avivakṣadbhyām avivakṣadbhyaḥ
Genitiveavivakṣataḥ avivakṣatoḥ avivakṣatām
Locativeavivakṣati avivakṣatoḥ avivakṣatsu

Adverb -avivakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria