Declension table of ?avivakṣat

Deva

MasculineSingularDualPlural
Nominativeavivakṣan avivakṣantau avivakṣantaḥ
Vocativeavivakṣan avivakṣantau avivakṣantaḥ
Accusativeavivakṣantam avivakṣantau avivakṣataḥ
Instrumentalavivakṣatā avivakṣadbhyām avivakṣadbhiḥ
Dativeavivakṣate avivakṣadbhyām avivakṣadbhyaḥ
Ablativeavivakṣataḥ avivakṣadbhyām avivakṣadbhyaḥ
Genitiveavivakṣataḥ avivakṣatoḥ avivakṣatām
Locativeavivakṣati avivakṣatoḥ avivakṣatsu

Compound avivakṣat -

Adverb -avivakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria